A 579-3 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 579/3
Title: Sārasvata
Dimensions: 31 x 9.9 cm x 49 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/144
Remarks:


Reel No. A 579-3 Inventory No. 62568

Title Sārasvatavyākaraṇa( ṭīkā)

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Incomplete

Size 9.9 x 31 cm

Folios 50

Lines per Folio 8-9

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-144

Used for edition no/yes

Manuscript Features

The first folio is missing.

Excerpts

Beginning

///yamāt laukikapra⟪tyā⟫yoganiṣpattaye samayamātrac(!)ca || tatra samānā || iti vacanān nirddeśāt || a i u ṛ ḷ tyapi(!) || bahuvacanāntaṃ vācyaṃ samānaṅkā(!) kiṃ tulyaṃ parimānaṃ(!) yeṣāṃ te samānāḥ | nanu hrasvānām akārādīnāṃ sam⟪s⟩⟩ānasaṃjñāvidhānena dīrghaplutādīnāṃ samānasajñā na syād ityatrāha ||

hrasvadīrghaplutabhedāḥ savarṇṇāḥ || hrasvaś ca dīrghaś ca plutāś(!) ca bhedāt udāttādayaś ca hrasvadīrghaplutabhedāḥ samānāḥ || samā varṇṇāś ca tena dīnām(!)

api samānatvaṃ siddham iti || eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇṇā bhaṇyante || lokāc cheṣasya siddhir iti vakṣati(!)tato lokata eva hrasvādisaṃjñā veditavyā(!) || ekamātro hrasvaḥ dvimātro dīrghaḥ trimātraḥ vyaṃjanaṃ chārddhamātrakaṃ || (fol.2r1-6 )

End

oṃ devadattaḥ jñapayati śāstraṃ chātraṃ guruḥ vācayati vedaṃ putraṃ pitā śāyayati dayitā patiḥ nyādibhinnetiviśeṣaṇāt | ajāṃ ghāsaṃ ⟨nā⟩ nāyayati maitraḥ

caitreṇa anyeṣān tu vikalpena pācayaty odanaṃ sahāyaṃ pakṣe pācayaty odanaṃ sahāyena || niyantṛkarttṛkasya tu vāhayati yavaṃ vṛṣabhān || || ādikhādyoḥ pratiṣedho vaktavyaḥ || ādayati odanaṃ devadattena yajñadattaḥ khādayati odanaṃ

yajñadattaṃ(!) devadattena || || bhakṣer hiṃsāyāṃ pratiṣedho vaktavyaḥ || bhakṣayati || (fol.51v5-8 )

Microfilm Details

Reel No. A 579/3

Date of Filming 24-05-1973

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks The 21 folio is twice filmed.

Catalogued by BK

Date 11-12-2003

Bibliography